Declension table of ?sarvaśabdagā

Deva

FeminineSingularDualPlural
Nominativesarvaśabdagā sarvaśabdage sarvaśabdagāḥ
Vocativesarvaśabdage sarvaśabdage sarvaśabdagāḥ
Accusativesarvaśabdagām sarvaśabdage sarvaśabdagāḥ
Instrumentalsarvaśabdagayā sarvaśabdagābhyām sarvaśabdagābhiḥ
Dativesarvaśabdagāyai sarvaśabdagābhyām sarvaśabdagābhyaḥ
Ablativesarvaśabdagāyāḥ sarvaśabdagābhyām sarvaśabdagābhyaḥ
Genitivesarvaśabdagāyāḥ sarvaśabdagayoḥ sarvaśabdagānām
Locativesarvaśabdagāyām sarvaśabdagayoḥ sarvaśabdagāsu

Adverb -sarvaśabdagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria