Declension table of ?sarvaśāstraviśāradā

Deva

FeminineSingularDualPlural
Nominativesarvaśāstraviśāradā sarvaśāstraviśārade sarvaśāstraviśāradāḥ
Vocativesarvaśāstraviśārade sarvaśāstraviśārade sarvaśāstraviśāradāḥ
Accusativesarvaśāstraviśāradām sarvaśāstraviśārade sarvaśāstraviśāradāḥ
Instrumentalsarvaśāstraviśāradayā sarvaśāstraviśāradābhyām sarvaśāstraviśāradābhiḥ
Dativesarvaśāstraviśāradāyai sarvaśāstraviśāradābhyām sarvaśāstraviśāradābhyaḥ
Ablativesarvaśāstraviśāradāyāḥ sarvaśāstraviśāradābhyām sarvaśāstraviśāradābhyaḥ
Genitivesarvaśāstraviśāradāyāḥ sarvaśāstraviśāradayoḥ sarvaśāstraviśāradānām
Locativesarvaśāstraviśāradāyām sarvaśāstraviśāradayoḥ sarvaśāstraviśāradāsu

Adverb -sarvaśāstraviśāradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria