Declension table of ?sarvaśāstraviśārada

Deva

NeuterSingularDualPlural
Nominativesarvaśāstraviśāradam sarvaśāstraviśārade sarvaśāstraviśāradāni
Vocativesarvaśāstraviśārada sarvaśāstraviśārade sarvaśāstraviśāradāni
Accusativesarvaśāstraviśāradam sarvaśāstraviśārade sarvaśāstraviśāradāni
Instrumentalsarvaśāstraviśāradena sarvaśāstraviśāradābhyām sarvaśāstraviśāradaiḥ
Dativesarvaśāstraviśāradāya sarvaśāstraviśāradābhyām sarvaśāstraviśāradebhyaḥ
Ablativesarvaśāstraviśāradāt sarvaśāstraviśāradābhyām sarvaśāstraviśāradebhyaḥ
Genitivesarvaśāstraviśāradasya sarvaśāstraviśāradayoḥ sarvaśāstraviśāradānām
Locativesarvaśāstraviśārade sarvaśāstraviśāradayoḥ sarvaśāstraviśāradeṣu

Compound sarvaśāstraviśārada -

Adverb -sarvaśāstraviśāradam -sarvaśāstraviśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria