सुबन्तावली ?सर्वशास्त्रविद्

Roma

पुमान्एकद्विबहु
प्रथमासर्वशास्त्रवित् सर्वशास्त्रविदौ सर्वशास्त्रविदः
सम्बोधनम्सर्वशास्त्रवित् सर्वशास्त्रविदौ सर्वशास्त्रविदः
द्वितीयासर्वशास्त्रविदम् सर्वशास्त्रविदौ सर्वशास्त्रविदः
तृतीयासर्वशास्त्रविदा सर्वशास्त्रविद्भ्याम् सर्वशास्त्रविद्भिः
चतुर्थीसर्वशास्त्रविदे सर्वशास्त्रविद्भ्याम् सर्वशास्त्रविद्भ्यः
पञ्चमीसर्वशास्त्रविदः सर्वशास्त्रविद्भ्याम् सर्वशास्त्रविद्भ्यः
षष्ठीसर्वशास्त्रविदः सर्वशास्त्रविदोः सर्वशास्त्रविदाम्
सप्तमीसर्वशास्त्रविदि सर्वशास्त्रविदोः सर्वशास्त्रवित्सु

समास सर्वशास्त्रवित्

अव्यय ॰सर्वशास्त्रवित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria