Declension table of ?sarvaśāstramayī

Deva

FeminineSingularDualPlural
Nominativesarvaśāstramayī sarvaśāstramayyau sarvaśāstramayyaḥ
Vocativesarvaśāstramayi sarvaśāstramayyau sarvaśāstramayyaḥ
Accusativesarvaśāstramayīm sarvaśāstramayyau sarvaśāstramayīḥ
Instrumentalsarvaśāstramayyā sarvaśāstramayībhyām sarvaśāstramayībhiḥ
Dativesarvaśāstramayyai sarvaśāstramayībhyām sarvaśāstramayībhyaḥ
Ablativesarvaśāstramayyāḥ sarvaśāstramayībhyām sarvaśāstramayībhyaḥ
Genitivesarvaśāstramayyāḥ sarvaśāstramayyoḥ sarvaśāstramayīṇām
Locativesarvaśāstramayyām sarvaśāstramayyoḥ sarvaśāstramayīṣu

Compound sarvaśāstramayi - sarvaśāstramayī -

Adverb -sarvaśāstramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria