सुबन्तावली ?सर्वशास्त्र

Roma

पुमान्एकद्विबहु
प्रथमासर्वशास्त्रः सर्वशास्त्रौ सर्वशास्त्राः
सम्बोधनम्सर्वशास्त्र सर्वशास्त्रौ सर्वशास्त्राः
द्वितीयासर्वशास्त्रम् सर्वशास्त्रौ सर्वशास्त्रान्
तृतीयासर्वशास्त्रेण सर्वशास्त्राभ्याम् सर्वशास्त्रैः सर्वशास्त्रेभिः
चतुर्थीसर्वशास्त्राय सर्वशास्त्राभ्याम् सर्वशास्त्रेभ्यः
पञ्चमीसर्वशास्त्रात् सर्वशास्त्राभ्याम् सर्वशास्त्रेभ्यः
षष्ठीसर्वशास्त्रस्य सर्वशास्त्रयोः सर्वशास्त्राणाम्
सप्तमीसर्वशास्त्रे सर्वशास्त्रयोः सर्वशास्त्रेषु

समास सर्वशास्त्र

अव्यय ॰सर्वशास्त्रम् ॰सर्वशास्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria