Declension table of ?sarvayatna

Deva

MasculineSingularDualPlural
Nominativesarvayatnaḥ sarvayatnau sarvayatnāḥ
Vocativesarvayatna sarvayatnau sarvayatnāḥ
Accusativesarvayatnam sarvayatnau sarvayatnān
Instrumentalsarvayatnena sarvayatnābhyām sarvayatnaiḥ sarvayatnebhiḥ
Dativesarvayatnāya sarvayatnābhyām sarvayatnebhyaḥ
Ablativesarvayatnāt sarvayatnābhyām sarvayatnebhyaḥ
Genitivesarvayatnasya sarvayatnayoḥ sarvayatnānām
Locativesarvayatne sarvayatnayoḥ sarvayatneṣu

Compound sarvayatna -

Adverb -sarvayatnam -sarvayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria