सुबन्तावली ?सर्वयमक

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वयमकम् सर्वयमके सर्वयमकाणि
सम्बोधनम्सर्वयमक सर्वयमके सर्वयमकाणि
द्वितीयासर्वयमकम् सर्वयमके सर्वयमकाणि
तृतीयासर्वयमकेण सर्वयमकाभ्याम् सर्वयमकैः
चतुर्थीसर्वयमकाय सर्वयमकाभ्याम् सर्वयमकेभ्यः
पञ्चमीसर्वयमकात् सर्वयमकाभ्याम् सर्वयमकेभ्यः
षष्ठीसर्वयमकस्य सर्वयमकयोः सर्वयमकाणाम्
सप्तमीसर्वयमके सर्वयमकयोः सर्वयमकेषु

समास सर्वयमक

अव्यय ॰सर्वयमकम् ॰सर्वयमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria