Declension table of ?sarvavikrayin

Deva

MasculineSingularDualPlural
Nominativesarvavikrayī sarvavikrayiṇau sarvavikrayiṇaḥ
Vocativesarvavikrayin sarvavikrayiṇau sarvavikrayiṇaḥ
Accusativesarvavikrayiṇam sarvavikrayiṇau sarvavikrayiṇaḥ
Instrumentalsarvavikrayiṇā sarvavikrayibhyām sarvavikrayibhiḥ
Dativesarvavikrayiṇe sarvavikrayibhyām sarvavikrayibhyaḥ
Ablativesarvavikrayiṇaḥ sarvavikrayibhyām sarvavikrayibhyaḥ
Genitivesarvavikrayiṇaḥ sarvavikrayiṇoḥ sarvavikrayiṇām
Locativesarvavikrayiṇi sarvavikrayiṇoḥ sarvavikrayiṣu

Compound sarvavikrayi -

Adverb -sarvavikrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria