सुबन्तावली ?सर्वविज्ञानिता

Roma

स्त्रीएकद्विबहु
प्रथमासर्वविज्ञानिता सर्वविज्ञानिते सर्वविज्ञानिताः
सम्बोधनम्सर्वविज्ञानिते सर्वविज्ञानिते सर्वविज्ञानिताः
द्वितीयासर्वविज्ञानिताम् सर्वविज्ञानिते सर्वविज्ञानिताः
तृतीयासर्वविज्ञानितया सर्वविज्ञानिताभ्याम् सर्वविज्ञानिताभिः
चतुर्थीसर्वविज्ञानितायै सर्वविज्ञानिताभ्याम् सर्वविज्ञानिताभ्यः
पञ्चमीसर्वविज्ञानितायाः सर्वविज्ञानिताभ्याम् सर्वविज्ञानिताभ्यः
षष्ठीसर्वविज्ञानितायाः सर्वविज्ञानितयोः सर्वविज्ञानितानाम्
सप्तमीसर्वविज्ञानितायाम् सर्वविज्ञानितयोः सर्वविज्ञानितासु

अव्यय ॰सर्वविज्ञानितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria