सुबन्तावली ?सर्वविज्ञानिनी

Roma

स्त्रीएकद्विबहु
प्रथमासर्वविज्ञानिनी सर्वविज्ञानिन्यौ सर्वविज्ञानिन्यः
सम्बोधनम्सर्वविज्ञानिनि सर्वविज्ञानिन्यौ सर्वविज्ञानिन्यः
द्वितीयासर्वविज्ञानिनीम् सर्वविज्ञानिन्यौ सर्वविज्ञानिनीः
तृतीयासर्वविज्ञानिन्या सर्वविज्ञानिनीभ्याम् सर्वविज्ञानिनीभिः
चतुर्थीसर्वविज्ञानिन्यै सर्वविज्ञानिनीभ्याम् सर्वविज्ञानिनीभ्यः
पञ्चमीसर्वविज्ञानिन्याः सर्वविज्ञानिनीभ्याम् सर्वविज्ञानिनीभ्यः
षष्ठीसर्वविज्ञानिन्याः सर्वविज्ञानिन्योः सर्वविज्ञानिनीनाम्
सप्तमीसर्वविज्ञानिन्याम् सर्वविज्ञानिन्योः सर्वविज्ञानिनीषु

समास सर्वविज्ञानिनि सर्वविज्ञानिनी

अव्यय ॰सर्वविज्ञानिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria