Declension table of ?sarvavijñānā

Deva

FeminineSingularDualPlural
Nominativesarvavijñānā sarvavijñāne sarvavijñānāḥ
Vocativesarvavijñāne sarvavijñāne sarvavijñānāḥ
Accusativesarvavijñānām sarvavijñāne sarvavijñānāḥ
Instrumentalsarvavijñānayā sarvavijñānābhyām sarvavijñānābhiḥ
Dativesarvavijñānāyai sarvavijñānābhyām sarvavijñānābhyaḥ
Ablativesarvavijñānāyāḥ sarvavijñānābhyām sarvavijñānābhyaḥ
Genitivesarvavijñānāyāḥ sarvavijñānayoḥ sarvavijñānānām
Locativesarvavijñānāyām sarvavijñānayoḥ sarvavijñānāsu

Adverb -sarvavijñānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria