सुबन्तावली ?सर्वविद्यासिद्धान्तवर्णन

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वविद्यासिद्धान्तवर्णनम् सर्वविद्यासिद्धान्तवर्णने सर्वविद्यासिद्धान्तवर्णनानि
सम्बोधनम्सर्वविद्यासिद्धान्तवर्णन सर्वविद्यासिद्धान्तवर्णने सर्वविद्यासिद्धान्तवर्णनानि
द्वितीयासर्वविद्यासिद्धान्तवर्णनम् सर्वविद्यासिद्धान्तवर्णने सर्वविद्यासिद्धान्तवर्णनानि
तृतीयासर्वविद्यासिद्धान्तवर्णनेन सर्वविद्यासिद्धान्तवर्णनाभ्याम् सर्वविद्यासिद्धान्तवर्णनैः
चतुर्थीसर्वविद्यासिद्धान्तवर्णनाय सर्वविद्यासिद्धान्तवर्णनाभ्याम् सर्वविद्यासिद्धान्तवर्णनेभ्यः
पञ्चमीसर्वविद्यासिद्धान्तवर्णनात् सर्वविद्यासिद्धान्तवर्णनाभ्याम् सर्वविद्यासिद्धान्तवर्णनेभ्यः
षष्ठीसर्वविद्यासिद्धान्तवर्णनस्य सर्वविद्यासिद्धान्तवर्णनयोः सर्वविद्यासिद्धान्तवर्णनानाम्
सप्तमीसर्वविद्यासिद्धान्तवर्णने सर्वविद्यासिद्धान्तवर्णनयोः सर्वविद्यासिद्धान्तवर्णनेषु

समास सर्वविद्यासिद्धान्तवर्णन

अव्यय ॰सर्वविद्यासिद्धान्तवर्णनम् ॰सर्वविद्यासिद्धान्तवर्णनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria