Declension table of ?sarvavidyāmaya

Deva

MasculineSingularDualPlural
Nominativesarvavidyāmayaḥ sarvavidyāmayau sarvavidyāmayāḥ
Vocativesarvavidyāmaya sarvavidyāmayau sarvavidyāmayāḥ
Accusativesarvavidyāmayam sarvavidyāmayau sarvavidyāmayān
Instrumentalsarvavidyāmayena sarvavidyāmayābhyām sarvavidyāmayaiḥ sarvavidyāmayebhiḥ
Dativesarvavidyāmayāya sarvavidyāmayābhyām sarvavidyāmayebhyaḥ
Ablativesarvavidyāmayāt sarvavidyāmayābhyām sarvavidyāmayebhyaḥ
Genitivesarvavidyāmayasya sarvavidyāmayayoḥ sarvavidyāmayānām
Locativesarvavidyāmaye sarvavidyāmayayoḥ sarvavidyāmayeṣu

Compound sarvavidyāmaya -

Adverb -sarvavidyāmayam -sarvavidyāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria