सुबन्तावली ?सर्ववेत्त्री

Roma

स्त्रीएकद्विबहु
प्रथमासर्ववेत्त्री सर्ववेत्त्र्यौ सर्ववेत्त्र्यः
सम्बोधनम्सर्ववेत्त्रि सर्ववेत्त्र्यौ सर्ववेत्त्र्यः
द्वितीयासर्ववेत्त्रीम् सर्ववेत्त्र्यौ सर्ववेत्त्रीः
तृतीयासर्ववेत्त्र्या सर्ववेत्त्रीभ्याम् सर्ववेत्त्रीभिः
चतुर्थीसर्ववेत्त्र्यै सर्ववेत्त्रीभ्याम् सर्ववेत्त्रीभ्यः
पञ्चमीसर्ववेत्त्र्याः सर्ववेत्त्रीभ्याम् सर्ववेत्त्रीभ्यः
षष्ठीसर्ववेत्त्र्याः सर्ववेत्त्र्योः सर्ववेत्त्रीणाम्
सप्तमीसर्ववेत्त्र्याम् सर्ववेत्त्र्योः सर्ववेत्त्रीषु

समास सर्ववेत्त्रि सर्ववेत्त्री

अव्यय ॰सर्ववेत्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria