Declension table of ?sarvaveda

Deva

NeuterSingularDualPlural
Nominativesarvavedam sarvavede sarvavedāni
Vocativesarvaveda sarvavede sarvavedāni
Accusativesarvavedam sarvavede sarvavedāni
Instrumentalsarvavedena sarvavedābhyām sarvavedaiḥ
Dativesarvavedāya sarvavedābhyām sarvavedebhyaḥ
Ablativesarvavedāt sarvavedābhyām sarvavedebhyaḥ
Genitivesarvavedasya sarvavedayoḥ sarvavedānām
Locativesarvavede sarvavedayoḥ sarvavedeṣu

Compound sarvaveda -

Adverb -sarvavedam -sarvavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria