Declension table of ?sarvavaināśika

Deva

NeuterSingularDualPlural
Nominativesarvavaināśikam sarvavaināśike sarvavaināśikāni
Vocativesarvavaināśika sarvavaināśike sarvavaināśikāni
Accusativesarvavaināśikam sarvavaināśike sarvavaināśikāni
Instrumentalsarvavaināśikena sarvavaināśikābhyām sarvavaināśikaiḥ
Dativesarvavaināśikāya sarvavaināśikābhyām sarvavaināśikebhyaḥ
Ablativesarvavaināśikāt sarvavaināśikābhyām sarvavaināśikebhyaḥ
Genitivesarvavaināśikasya sarvavaināśikayoḥ sarvavaināśikānām
Locativesarvavaināśike sarvavaināśikayoḥ sarvavaināśikeṣu

Compound sarvavaināśika -

Adverb -sarvavaināśikam -sarvavaināśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria