Declension table of ?sarvavaināśika

Deva

MasculineSingularDualPlural
Nominativesarvavaināśikaḥ sarvavaināśikau sarvavaināśikāḥ
Vocativesarvavaināśika sarvavaināśikau sarvavaināśikāḥ
Accusativesarvavaināśikam sarvavaināśikau sarvavaināśikān
Instrumentalsarvavaināśikena sarvavaināśikābhyām sarvavaināśikaiḥ sarvavaināśikebhiḥ
Dativesarvavaināśikāya sarvavaināśikābhyām sarvavaināśikebhyaḥ
Ablativesarvavaināśikāt sarvavaināśikābhyām sarvavaināśikebhyaḥ
Genitivesarvavaināśikasya sarvavaināśikayoḥ sarvavaināśikānām
Locativesarvavaināśike sarvavaināśikayoḥ sarvavaināśikeṣu

Compound sarvavaināśika -

Adverb -sarvavaināśikam -sarvavaināśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria