Declension table of ?sarvavāsin

Deva

MasculineSingularDualPlural
Nominativesarvavāsī sarvavāsinau sarvavāsinaḥ
Vocativesarvavāsin sarvavāsinau sarvavāsinaḥ
Accusativesarvavāsinam sarvavāsinau sarvavāsinaḥ
Instrumentalsarvavāsinā sarvavāsibhyām sarvavāsibhiḥ
Dativesarvavāsine sarvavāsibhyām sarvavāsibhyaḥ
Ablativesarvavāsinaḥ sarvavāsibhyām sarvavāsibhyaḥ
Genitivesarvavāsinaḥ sarvavāsinoḥ sarvavāsinām
Locativesarvavāsini sarvavāsinoḥ sarvavāsiṣu

Compound sarvavāsi -

Adverb -sarvavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria