Declension table of ?sarvavāsa

Deva

MasculineSingularDualPlural
Nominativesarvavāsaḥ sarvavāsau sarvavāsāḥ
Vocativesarvavāsa sarvavāsau sarvavāsāḥ
Accusativesarvavāsam sarvavāsau sarvavāsān
Instrumentalsarvavāsena sarvavāsābhyām sarvavāsaiḥ sarvavāsebhiḥ
Dativesarvavāsāya sarvavāsābhyām sarvavāsebhyaḥ
Ablativesarvavāsāt sarvavāsābhyām sarvavāsebhyaḥ
Genitivesarvavāsasya sarvavāsayoḥ sarvavāsānām
Locativesarvavāse sarvavāsayoḥ sarvavāseṣu

Compound sarvavāsa -

Adverb -sarvavāsam -sarvavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria