सुबन्तावली ?सर्वतूर्यनिनादिन्

Roma

पुमान्एकद्विबहु
प्रथमासर्वतूर्यनिनादी सर्वतूर्यनिनादिनौ सर्वतूर्यनिनादिनः
सम्बोधनम्सर्वतूर्यनिनादिन् सर्वतूर्यनिनादिनौ सर्वतूर्यनिनादिनः
द्वितीयासर्वतूर्यनिनादिनम् सर्वतूर्यनिनादिनौ सर्वतूर्यनिनादिनः
तृतीयासर्वतूर्यनिनादिना सर्वतूर्यनिनादिभ्याम् सर्वतूर्यनिनादिभिः
चतुर्थीसर्वतूर्यनिनादिने सर्वतूर्यनिनादिभ्याम् सर्वतूर्यनिनादिभ्यः
पञ्चमीसर्वतूर्यनिनादिनः सर्वतूर्यनिनादिभ्याम् सर्वतूर्यनिनादिभ्यः
षष्ठीसर्वतूर्यनिनादिनः सर्वतूर्यनिनादिनोः सर्वतूर्यनिनादिनाम्
सप्तमीसर्वतूर्यनिनादिनि सर्वतूर्यनिनादिनोः सर्वतूर्यनिनादिषु

समास सर्वतूर्यनिनादि

अव्यय ॰सर्वतूर्यनिनादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria