Declension table of sarvatragata

Deva

NeuterSingularDualPlural
Nominativesarvatragatam sarvatragate sarvatragatāni
Vocativesarvatragata sarvatragate sarvatragatāni
Accusativesarvatragatam sarvatragate sarvatragatāni
Instrumentalsarvatragatena sarvatragatābhyām sarvatragataiḥ
Dativesarvatragatāya sarvatragatābhyām sarvatragatebhyaḥ
Ablativesarvatragatāt sarvatragatābhyām sarvatragatebhyaḥ
Genitivesarvatragatasya sarvatragatayoḥ sarvatragatānām
Locativesarvatragate sarvatragatayoḥ sarvatragateṣu

Compound sarvatragata -

Adverb -sarvatragatam -sarvatragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria