सुबन्तावली ?सर्वत्राप्रतिघ

Roma

पुमान्एकद्विबहु
प्रथमासर्वत्राप्रतिघः सर्वत्राप्रतिघौ सर्वत्राप्रतिघाः
सम्बोधनम्सर्वत्राप्रतिघ सर्वत्राप्रतिघौ सर्वत्राप्रतिघाः
द्वितीयासर्वत्राप्रतिघम् सर्वत्राप्रतिघौ सर्वत्राप्रतिघान्
तृतीयासर्वत्राप्रतिघेन सर्वत्राप्रतिघाभ्याम् सर्वत्राप्रतिघैः सर्वत्राप्रतिघेभिः
चतुर्थीसर्वत्राप्रतिघाय सर्वत्राप्रतिघाभ्याम् सर्वत्राप्रतिघेभ्यः
पञ्चमीसर्वत्राप्रतिघात् सर्वत्राप्रतिघाभ्याम् सर्वत्राप्रतिघेभ्यः
षष्ठीसर्वत्राप्रतिघस्य सर्वत्राप्रतिघयोः सर्वत्राप्रतिघानाम्
सप्तमीसर्वत्राप्रतिघे सर्वत्राप्रतिघयोः सर्वत्राप्रतिघेषु

समास सर्वत्राप्रतिघ

अव्यय ॰सर्वत्राप्रतिघम् ॰सर्वत्राप्रतिघात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria