सुबन्तावली ?सर्वतोविलास

Roma

पुमान्एकद्विबहु
प्रथमासर्वतोविलासः सर्वतोविलासौ सर्वतोविलासाः
सम्बोधनम्सर्वतोविलास सर्वतोविलासौ सर्वतोविलासाः
द्वितीयासर्वतोविलासम् सर्वतोविलासौ सर्वतोविलासान्
तृतीयासर्वतोविलासेन सर्वतोविलासाभ्याम् सर्वतोविलासैः सर्वतोविलासेभिः
चतुर्थीसर्वतोविलासाय सर्वतोविलासाभ्याम् सर्वतोविलासेभ्यः
पञ्चमीसर्वतोविलासात् सर्वतोविलासाभ्याम् सर्वतोविलासेभ्यः
षष्ठीसर्वतोविलासस्य सर्वतोविलासयोः सर्वतोविलासानाम्
सप्तमीसर्वतोविलासे सर्वतोविलासयोः सर्वतोविलासेषु

समास सर्वतोविलास

अव्यय ॰सर्वतोविलासम् ॰सर्वतोविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria