सुबन्तावली ?सर्वतोवृत्त

Roma

पुमान्एकद्विबहु
प्रथमासर्वतोवृत्तः सर्वतोवृत्तौ सर्वतोवृत्ताः
सम्बोधनम्सर्वतोवृत्त सर्वतोवृत्तौ सर्वतोवृत्ताः
द्वितीयासर्वतोवृत्तम् सर्वतोवृत्तौ सर्वतोवृत्तान्
तृतीयासर्वतोवृत्तेन सर्वतोवृत्ताभ्याम् सर्वतोवृत्तैः सर्वतोवृत्तेभिः
चतुर्थीसर्वतोवृत्ताय सर्वतोवृत्ताभ्याम् सर्वतोवृत्तेभ्यः
पञ्चमीसर्वतोवृत्तात् सर्वतोवृत्ताभ्याम् सर्वतोवृत्तेभ्यः
षष्ठीसर्वतोवृत्तस्य सर्वतोवृत्तयोः सर्वतोवृत्तानाम्
सप्तमीसर्वतोवृत्ते सर्वतोवृत्तयोः सर्वतोवृत्तेषु

समास सर्वतोवृत्त

अव्यय ॰सर्वतोवृत्तम् ॰सर्वतोवृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria