सुबन्तावली ?सर्वतोभद्रफलविचार

Roma

पुमान्एकद्विबहु
प्रथमासर्वतोभद्रफलविचारः सर्वतोभद्रफलविचारौ सर्वतोभद्रफलविचाराः
सम्बोधनम्सर्वतोभद्रफलविचार सर्वतोभद्रफलविचारौ सर्वतोभद्रफलविचाराः
द्वितीयासर्वतोभद्रफलविचारम् सर्वतोभद्रफलविचारौ सर्वतोभद्रफलविचारान्
तृतीयासर्वतोभद्रफलविचारेण सर्वतोभद्रफलविचाराभ्याम् सर्वतोभद्रफलविचारैः सर्वतोभद्रफलविचारेभिः
चतुर्थीसर्वतोभद्रफलविचाराय सर्वतोभद्रफलविचाराभ्याम् सर्वतोभद्रफलविचारेभ्यः
पञ्चमीसर्वतोभद्रफलविचारात् सर्वतोभद्रफलविचाराभ्याम् सर्वतोभद्रफलविचारेभ्यः
षष्ठीसर्वतोभद्रफलविचारस्य सर्वतोभद्रफलविचारयोः सर्वतोभद्रफलविचाराणाम्
सप्तमीसर्वतोभद्रफलविचारे सर्वतोभद्रफलविचारयोः सर्वतोभद्रफलविचारेषु

समास सर्वतोभद्रफलविचार

अव्यय ॰सर्वतोभद्रफलविचारम् ॰सर्वतोभद्रफलविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria