सुबन्तावली ?सर्वतोभद्रलिङ्गतोभद्र

Roma

पुमान्एकद्विबहु
प्रथमासर्वतोभद्रलिङ्गतोभद्रः सर्वतोभद्रलिङ्गतोभद्रौ सर्वतोभद्रलिङ्गतोभद्राः
सम्बोधनम्सर्वतोभद्रलिङ्गतोभद्र सर्वतोभद्रलिङ्गतोभद्रौ सर्वतोभद्रलिङ्गतोभद्राः
द्वितीयासर्वतोभद्रलिङ्गतोभद्रम् सर्वतोभद्रलिङ्गतोभद्रौ सर्वतोभद्रलिङ्गतोभद्रान्
तृतीयासर्वतोभद्रलिङ्गतोभद्रेण सर्वतोभद्रलिङ्गतोभद्राभ्याम् सर्वतोभद्रलिङ्गतोभद्रैः सर्वतोभद्रलिङ्गतोभद्रेभिः
चतुर्थीसर्वतोभद्रलिङ्गतोभद्राय सर्वतोभद्रलिङ्गतोभद्राभ्याम् सर्वतोभद्रलिङ्गतोभद्रेभ्यः
पञ्चमीसर्वतोभद्रलिङ्गतोभद्रात् सर्वतोभद्रलिङ्गतोभद्राभ्याम् सर्वतोभद्रलिङ्गतोभद्रेभ्यः
षष्ठीसर्वतोभद्रलिङ्गतोभद्रस्य सर्वतोभद्रलिङ्गतोभद्रयोः सर्वतोभद्रलिङ्गतोभद्राणाम्
सप्तमीसर्वतोभद्रलिङ्गतोभद्रे सर्वतोभद्रलिङ्गतोभद्रयोः सर्वतोभद्रलिङ्गतोभद्रेषु

समास सर्वतोभद्रलिङ्गतोभद्र

अव्यय ॰सर्वतोभद्रलिङ्गतोभद्रम् ॰सर्वतोभद्रलिङ्गतोभद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria