Declension table of ?sarvatobhadrā

Deva

FeminineSingularDualPlural
Nominativesarvatobhadrā sarvatobhadre sarvatobhadrāḥ
Vocativesarvatobhadre sarvatobhadre sarvatobhadrāḥ
Accusativesarvatobhadrām sarvatobhadre sarvatobhadrāḥ
Instrumentalsarvatobhadrayā sarvatobhadrābhyām sarvatobhadrābhiḥ
Dativesarvatobhadrāyai sarvatobhadrābhyām sarvatobhadrābhyaḥ
Ablativesarvatobhadrāyāḥ sarvatobhadrābhyām sarvatobhadrābhyaḥ
Genitivesarvatobhadrāyāḥ sarvatobhadrayoḥ sarvatobhadrāṇām
Locativesarvatobhadrāyām sarvatobhadrayoḥ sarvatobhadrāsu

Adverb -sarvatobhadram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria