Declension table of ?sarvatīrthātmaka

Deva

MasculineSingularDualPlural
Nominativesarvatīrthātmakaḥ sarvatīrthātmakau sarvatīrthātmakāḥ
Vocativesarvatīrthātmaka sarvatīrthātmakau sarvatīrthātmakāḥ
Accusativesarvatīrthātmakam sarvatīrthātmakau sarvatīrthātmakān
Instrumentalsarvatīrthātmakena sarvatīrthātmakābhyām sarvatīrthātmakaiḥ sarvatīrthātmakebhiḥ
Dativesarvatīrthātmakāya sarvatīrthātmakābhyām sarvatīrthātmakebhyaḥ
Ablativesarvatīrthātmakāt sarvatīrthātmakābhyām sarvatīrthātmakebhyaḥ
Genitivesarvatīrthātmakasya sarvatīrthātmakayoḥ sarvatīrthātmakānām
Locativesarvatīrthātmake sarvatīrthātmakayoḥ sarvatīrthātmakeṣu

Compound sarvatīrthātmaka -

Adverb -sarvatīrthātmakam -sarvatīrthātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria