Declension table of ?sarvatīkṣṇā

Deva

FeminineSingularDualPlural
Nominativesarvatīkṣṇā sarvatīkṣṇe sarvatīkṣṇāḥ
Vocativesarvatīkṣṇe sarvatīkṣṇe sarvatīkṣṇāḥ
Accusativesarvatīkṣṇām sarvatīkṣṇe sarvatīkṣṇāḥ
Instrumentalsarvatīkṣṇayā sarvatīkṣṇābhyām sarvatīkṣṇābhiḥ
Dativesarvatīkṣṇāyai sarvatīkṣṇābhyām sarvatīkṣṇābhyaḥ
Ablativesarvatīkṣṇāyāḥ sarvatīkṣṇābhyām sarvatīkṣṇābhyaḥ
Genitivesarvatīkṣṇāyāḥ sarvatīkṣṇayoḥ sarvatīkṣṇānām
Locativesarvatīkṣṇāyām sarvatīkṣṇayoḥ sarvatīkṣṇāsu

Adverb -sarvatīkṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria