Declension table of ?sarvatathāgataviśvakarmajñānamudrā

Deva

FeminineSingularDualPlural
Nominativesarvatathāgataviśvakarmajñānamudrā sarvatathāgataviśvakarmajñānamudre sarvatathāgataviśvakarmajñānamudrāḥ
Vocativesarvatathāgataviśvakarmajñānamudre sarvatathāgataviśvakarmajñānamudre sarvatathāgataviśvakarmajñānamudrāḥ
Accusativesarvatathāgataviśvakarmajñānamudrām sarvatathāgataviśvakarmajñānamudre sarvatathāgataviśvakarmajñānamudrāḥ
Instrumentalsarvatathāgataviśvakarmajñānamudrayā sarvatathāgataviśvakarmajñānamudrābhyām sarvatathāgataviśvakarmajñānamudrābhiḥ
Dativesarvatathāgataviśvakarmajñānamudrāyai sarvatathāgataviśvakarmajñānamudrābhyām sarvatathāgataviśvakarmajñānamudrābhyaḥ
Ablativesarvatathāgataviśvakarmajñānamudrāyāḥ sarvatathāgataviśvakarmajñānamudrābhyām sarvatathāgataviśvakarmajñānamudrābhyaḥ
Genitivesarvatathāgataviśvakarmajñānamudrāyāḥ sarvatathāgataviśvakarmajñānamudrayoḥ sarvatathāgataviśvakarmajñānamudrāṇām
Locativesarvatathāgataviśvakarmajñānamudrāyām sarvatathāgataviśvakarmajñānamudrayoḥ sarvatathāgataviśvakarmajñānamudrāsu

Adverb -sarvatathāgataviśvakarmajñānamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria