सुबन्तावली ?सर्वतथागताशापरिपूरणज्ञानमुद्रा

Roma

स्त्रीएकद्विबहु
प्रथमासर्वतथागताशापरिपूरणज्ञानमुद्रा सर्वतथागताशापरिपूरणज्ञानमुद्रे सर्वतथागताशापरिपूरणज्ञानमुद्राः
सम्बोधनम्सर्वतथागताशापरिपूरणज्ञानमुद्रे सर्वतथागताशापरिपूरणज्ञानमुद्रे सर्वतथागताशापरिपूरणज्ञानमुद्राः
द्वितीयासर्वतथागताशापरिपूरणज्ञानमुद्राम् सर्वतथागताशापरिपूरणज्ञानमुद्रे सर्वतथागताशापरिपूरणज्ञानमुद्राः
तृतीयासर्वतथागताशापरिपूरणज्ञानमुद्रया सर्वतथागताशापरिपूरणज्ञानमुद्राभ्याम् सर्वतथागताशापरिपूरणज्ञानमुद्राभिः
चतुर्थीसर्वतथागताशापरिपूरणज्ञानमुद्रायै सर्वतथागताशापरिपूरणज्ञानमुद्राभ्याम् सर्वतथागताशापरिपूरणज्ञानमुद्राभ्यः
पञ्चमीसर्वतथागताशापरिपूरणज्ञानमुद्रायाः सर्वतथागताशापरिपूरणज्ञानमुद्राभ्याम् सर्वतथागताशापरिपूरणज्ञानमुद्राभ्यः
षष्ठीसर्वतथागताशापरिपूरणज्ञानमुद्रायाः सर्वतथागताशापरिपूरणज्ञानमुद्रयोः सर्वतथागताशापरिपूरणज्ञानमुद्राणाम्
सप्तमीसर्वतथागताशापरिपूरणज्ञानमुद्रायाम् सर्वतथागताशापरिपूरणज्ञानमुद्रयोः सर्वतथागताशापरिपूरणज्ञानमुद्रासु

अव्यय ॰सर्वतथागताशापरिपूरणज्ञानमुद्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria