सुबन्तावली ?सर्वतथागतानुरागणी

Roma

स्त्रीएकद्विबहु
प्रथमासर्वतथागतानुरागणी सर्वतथागतानुरागण्यौ सर्वतथागतानुरागण्यः
सम्बोधनम्सर्वतथागतानुरागणि सर्वतथागतानुरागण्यौ सर्वतथागतानुरागण्यः
द्वितीयासर्वतथागतानुरागणीम् सर्वतथागतानुरागण्यौ सर्वतथागतानुरागणीः
तृतीयासर्वतथागतानुरागण्या सर्वतथागतानुरागणीभ्याम् सर्वतथागतानुरागणीभिः
चतुर्थीसर्वतथागतानुरागण्यै सर्वतथागतानुरागणीभ्याम् सर्वतथागतानुरागणीभ्यः
पञ्चमीसर्वतथागतानुरागण्याः सर्वतथागतानुरागणीभ्याम् सर्वतथागतानुरागणीभ्यः
षष्ठीसर्वतथागतानुरागण्याः सर्वतथागतानुरागण्योः सर्वतथागतानुरागणीनाम्
सप्तमीसर्वतथागतानुरागण्याम् सर्वतथागतानुरागण्योः सर्वतथागतानुरागणीषु

समास सर्वतथागतानुरागणि सर्वतथागतानुरागणी

अव्यय ॰सर्वतथागतानुरागणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria