सुबन्तावली ?सर्वतथागतानुरागणज्ञानमुद्रा

Roma

स्त्रीएकद्विबहु
प्रथमासर्वतथागतानुरागणज्ञानमुद्रा सर्वतथागतानुरागणज्ञानमुद्रे सर्वतथागतानुरागणज्ञानमुद्राः
सम्बोधनम्सर्वतथागतानुरागणज्ञानमुद्रे सर्वतथागतानुरागणज्ञानमुद्रे सर्वतथागतानुरागणज्ञानमुद्राः
द्वितीयासर्वतथागतानुरागणज्ञानमुद्राम् सर्वतथागतानुरागणज्ञानमुद्रे सर्वतथागतानुरागणज्ञानमुद्राः
तृतीयासर्वतथागतानुरागणज्ञानमुद्रया सर्वतथागतानुरागणज्ञानमुद्राभ्याम् सर्वतथागतानुरागणज्ञानमुद्राभिः
चतुर्थीसर्वतथागतानुरागणज्ञानमुद्रायै सर्वतथागतानुरागणज्ञानमुद्राभ्याम् सर्वतथागतानुरागणज्ञानमुद्राभ्यः
पञ्चमीसर्वतथागतानुरागणज्ञानमुद्रायाः सर्वतथागतानुरागणज्ञानमुद्राभ्याम् सर्वतथागतानुरागणज्ञानमुद्राभ्यः
षष्ठीसर्वतथागतानुरागणज्ञानमुद्रायाः सर्वतथागतानुरागणज्ञानमुद्रयोः सर्वतथागतानुरागणज्ञानमुद्राणाम्
सप्तमीसर्वतथागतानुरागणज्ञानमुद्रायाम् सर्वतथागतानुरागणज्ञानमुद्रयोः सर्वतथागतानुरागणज्ञानमुद्रासु

अव्यय ॰सर्वतथागतानुरागणज्ञानमुद्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria