सुबन्तावली सर्वतनु

Roma

पुमान्एकद्विबहु
प्रथमासर्वतनुः सर्वतनू सर्वतनवः
सम्बोधनम्सर्वतनो सर्वतनू सर्वतनवः
द्वितीयासर्वतनुम् सर्वतनू सर्वतनून्
तृतीयासर्वतनुना सर्वतनुभ्याम् सर्वतनुभिः
चतुर्थीसर्वतनवे सर्वतनुभ्याम् सर्वतनुभ्यः
पञ्चमीसर्वतनोः सर्वतनुभ्याम् सर्वतनुभ्यः
षष्ठीसर्वतनोः सर्वतन्वोः सर्वतनूनाम्
सप्तमीसर्वतनौ सर्वतन्वोः सर्वतनुषु

समास सर्वतनु

अव्यय ॰सर्वतनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria