सुबन्तावली ?सर्वतन्त्रमयी

Roma

स्त्रीएकद्विबहु
प्रथमासर्वतन्त्रमयी सर्वतन्त्रमय्यौ सर्वतन्त्रमय्यः
सम्बोधनम्सर्वतन्त्रमयि सर्वतन्त्रमय्यौ सर्वतन्त्रमय्यः
द्वितीयासर्वतन्त्रमयीम् सर्वतन्त्रमय्यौ सर्वतन्त्रमयीः
तृतीयासर्वतन्त्रमय्या सर्वतन्त्रमयीभ्याम् सर्वतन्त्रमयीभिः
चतुर्थीसर्वतन्त्रमय्यै सर्वतन्त्रमयीभ्याम् सर्वतन्त्रमयीभ्यः
पञ्चमीसर्वतन्त्रमय्याः सर्वतन्त्रमयीभ्याम् सर्वतन्त्रमयीभ्यः
षष्ठीसर्वतन्त्रमय्याः सर्वतन्त्रमय्योः सर्वतन्त्रमयीणाम्
सप्तमीसर्वतन्त्रमय्याम् सर्वतन्त्रमय्योः सर्वतन्त्रमयीषु

समास सर्वतन्त्रमयि सर्वतन्त्रमयी

अव्यय ॰सर्वतन्त्रमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria