Declension table of ?sarvatantramaya

Deva

MasculineSingularDualPlural
Nominativesarvatantramayaḥ sarvatantramayau sarvatantramayāḥ
Vocativesarvatantramaya sarvatantramayau sarvatantramayāḥ
Accusativesarvatantramayam sarvatantramayau sarvatantramayān
Instrumentalsarvatantramayeṇa sarvatantramayābhyām sarvatantramayaiḥ sarvatantramayebhiḥ
Dativesarvatantramayāya sarvatantramayābhyām sarvatantramayebhyaḥ
Ablativesarvatantramayāt sarvatantramayābhyām sarvatantramayebhyaḥ
Genitivesarvatantramayasya sarvatantramayayoḥ sarvatantramayāṇām
Locativesarvatantramaye sarvatantramayayoḥ sarvatantramayeṣu

Compound sarvatantramaya -

Adverb -sarvatantramayam -sarvatantramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria