सुबन्तावली ?सर्वतःश्रुतिमत्

Roma

पुमान्एकद्विबहु
प्रथमासर्वतःश्रुतिमान् सर्वतःश्रुतिमन्तौ सर्वतःश्रुतिमन्तः
सम्बोधनम्सर्वतःश्रुतिमन् सर्वतःश्रुतिमन्तौ सर्वतःश्रुतिमन्तः
द्वितीयासर्वतःश्रुतिमन्तम् सर्वतःश्रुतिमन्तौ सर्वतःश्रुतिमतः
तृतीयासर्वतःश्रुतिमता सर्वतःश्रुतिमद्भ्याम् सर्वतःश्रुतिमद्भिः
चतुर्थीसर्वतःश्रुतिमते सर्वतःश्रुतिमद्भ्याम् सर्वतःश्रुतिमद्भ्यः
पञ्चमीसर्वतःश्रुतिमतः सर्वतःश्रुतिमद्भ्याम् सर्वतःश्रुतिमद्भ्यः
षष्ठीसर्वतःश्रुतिमतः सर्वतःश्रुतिमतोः सर्वतःश्रुतिमताम्
सप्तमीसर्वतःश्रुतिमति सर्वतःश्रुतिमतोः सर्वतःश्रुतिमत्सु

समास सर्वतःश्रुतिमत्

अव्यय ॰सर्वतःश्रुतिमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria