सुबन्तावली ?सर्वतःपाणिपाद

Roma

पुमान्एकद्विबहु
प्रथमासर्वतःपाणिपादः सर्वतःपाणिपादौ सर्वतःपाणिपादाः
सम्बोधनम्सर्वतःपाणिपाद सर्वतःपाणिपादौ सर्वतःपाणिपादाः
द्वितीयासर्वतःपाणिपादम् सर्वतःपाणिपादौ सर्वतःपाणिपादान्
तृतीयासर्वतःपाणिपादेन सर्वतःपाणिपादाभ्याम् सर्वतःपाणिपादैः सर्वतःपाणिपादेभिः
चतुर्थीसर्वतःपाणिपादाय सर्वतःपाणिपादाभ्याम् सर्वतःपाणिपादेभ्यः
पञ्चमीसर्वतःपाणिपादात् सर्वतःपाणिपादाभ्याम् सर्वतःपाणिपादेभ्यः
षष्ठीसर्वतःपाणिपादस्य सर्वतःपाणिपादयोः सर्वतःपाणिपादानाम्
सप्तमीसर्वतःपाणिपादे सर्वतःपाणिपादयोः सर्वतःपाणिपादेषु

समास सर्वतःपाणिपाद

अव्यय ॰सर्वतःपाणिपादम् ॰सर्वतःपाणिपादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria