सुबन्तावली ?सर्वस्वदण्ड

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वस्वदण्डम् सर्वस्वदण्डे सर्वस्वदण्डानि
सम्बोधनम्सर्वस्वदण्ड सर्वस्वदण्डे सर्वस्वदण्डानि
द्वितीयासर्वस्वदण्डम् सर्वस्वदण्डे सर्वस्वदण्डानि
तृतीयासर्वस्वदण्डेन सर्वस्वदण्डाभ्याम् सर्वस्वदण्डैः
चतुर्थीसर्वस्वदण्डाय सर्वस्वदण्डाभ्याम् सर्वस्वदण्डेभ्यः
पञ्चमीसर्वस्वदण्डात् सर्वस्वदण्डाभ्याम् सर्वस्वदण्डेभ्यः
षष्ठीसर्वस्वदण्डस्य सर्वस्वदण्डयोः सर्वस्वदण्डानाम्
सप्तमीसर्वस्वदण्डे सर्वस्वदण्डयोः सर्वस्वदण्डेषु

समास सर्वस्वदण्ड

अव्यय ॰सर्वस्वदण्डम् ॰सर्वस्वदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria