सुबन्तावली ?सर्वस्वामिगुणोपेत

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वस्वामिगुणोपेतम् सर्वस्वामिगुणोपेते सर्वस्वामिगुणोपेतानि
सम्बोधनम्सर्वस्वामिगुणोपेत सर्वस्वामिगुणोपेते सर्वस्वामिगुणोपेतानि
द्वितीयासर्वस्वामिगुणोपेतम् सर्वस्वामिगुणोपेते सर्वस्वामिगुणोपेतानि
तृतीयासर्वस्वामिगुणोपेतेन सर्वस्वामिगुणोपेताभ्याम् सर्वस्वामिगुणोपेतैः
चतुर्थीसर्वस्वामिगुणोपेताय सर्वस्वामिगुणोपेताभ्याम् सर्वस्वामिगुणोपेतेभ्यः
पञ्चमीसर्वस्वामिगुणोपेतात् सर्वस्वामिगुणोपेताभ्याम् सर्वस्वामिगुणोपेतेभ्यः
षष्ठीसर्वस्वामिगुणोपेतस्य सर्वस्वामिगुणोपेतयोः सर्वस्वामिगुणोपेतानाम्
सप्तमीसर्वस्वामिगुणोपेते सर्वस्वामिगुणोपेतयोः सर्वस्वामिगुणोपेतेषु

समास सर्वस्वामिगुणोपेत

अव्यय ॰सर्वस्वामिगुणोपेतम् ॰सर्वस्वामिगुणोपेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria