सुबन्तावली ?सर्वस्वामिगुणोपेत

Roma

पुमान्एकद्विबहु
प्रथमासर्वस्वामिगुणोपेतः सर्वस्वामिगुणोपेतौ सर्वस्वामिगुणोपेताः
सम्बोधनम्सर्वस्वामिगुणोपेत सर्वस्वामिगुणोपेतौ सर्वस्वामिगुणोपेताः
द्वितीयासर्वस्वामिगुणोपेतम् सर्वस्वामिगुणोपेतौ सर्वस्वामिगुणोपेतान्
तृतीयासर्वस्वामिगुणोपेतेन सर्वस्वामिगुणोपेताभ्याम् सर्वस्वामिगुणोपेतैः सर्वस्वामिगुणोपेतेभिः
चतुर्थीसर्वस्वामिगुणोपेताय सर्वस्वामिगुणोपेताभ्याम् सर्वस्वामिगुणोपेतेभ्यः
पञ्चमीसर्वस्वामिगुणोपेतात् सर्वस्वामिगुणोपेताभ्याम् सर्वस्वामिगुणोपेतेभ्यः
षष्ठीसर्वस्वामिगुणोपेतस्य सर्वस्वामिगुणोपेतयोः सर्वस्वामिगुणोपेतानाम्
सप्तमीसर्वस्वामिगुणोपेते सर्वस्वामिगुणोपेतयोः सर्वस्वामिगुणोपेतेषु

समास सर्वस्वामिगुणोपेत

अव्यय ॰सर्वस्वामिगुणोपेतम् ॰सर्वस्वामिगुणोपेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria