सुबन्तावली ?सर्वसूक्ष्म

Roma

पुमान्एकद्विबहु
प्रथमासर्वसूक्ष्मः सर्वसूक्ष्मौ सर्वसूक्ष्माः
सम्बोधनम्सर्वसूक्ष्म सर्वसूक्ष्मौ सर्वसूक्ष्माः
द्वितीयासर्वसूक्ष्मम् सर्वसूक्ष्मौ सर्वसूक्ष्मान्
तृतीयासर्वसूक्ष्मेण सर्वसूक्ष्माभ्याम् सर्वसूक्ष्मैः सर्वसूक्ष्मेभिः
चतुर्थीसर्वसूक्ष्माय सर्वसूक्ष्माभ्याम् सर्वसूक्ष्मेभ्यः
पञ्चमीसर्वसूक्ष्मात् सर्वसूक्ष्माभ्याम् सर्वसूक्ष्मेभ्यः
षष्ठीसर्वसूक्ष्मस्य सर्वसूक्ष्मयोः सर्वसूक्ष्माणाम्
सप्तमीसर्वसूक्ष्मे सर्वसूक्ष्मयोः सर्वसूक्ष्मेषु

समास सर्वसूक्ष्म

अव्यय ॰सर्वसूक्ष्मम् ॰सर्वसूक्ष्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria