Declension table of ?sarvasukhakṛt

Deva

NeuterSingularDualPlural
Nominativesarvasukhakṛt sarvasukhakṛtī sarvasukhakṛnti
Vocativesarvasukhakṛt sarvasukhakṛtī sarvasukhakṛnti
Accusativesarvasukhakṛt sarvasukhakṛtī sarvasukhakṛnti
Instrumentalsarvasukhakṛtā sarvasukhakṛdbhyām sarvasukhakṛdbhiḥ
Dativesarvasukhakṛte sarvasukhakṛdbhyām sarvasukhakṛdbhyaḥ
Ablativesarvasukhakṛtaḥ sarvasukhakṛdbhyām sarvasukhakṛdbhyaḥ
Genitivesarvasukhakṛtaḥ sarvasukhakṛtoḥ sarvasukhakṛtām
Locativesarvasukhakṛti sarvasukhakṛtoḥ sarvasukhakṛtsu

Compound sarvasukhakṛt -

Adverb -sarvasukhakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria