सुबन्तावली ?सर्वसत्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वसत्यम् सर्वसत्ये सर्वसत्यानि
सम्बोधनम्सर्वसत्य सर्वसत्ये सर्वसत्यानि
द्वितीयासर्वसत्यम् सर्वसत्ये सर्वसत्यानि
तृतीयासर्वसत्येन सर्वसत्याभ्याम् सर्वसत्यैः
चतुर्थीसर्वसत्याय सर्वसत्याभ्याम् सर्वसत्येभ्यः
पञ्चमीसर्वसत्यात् सर्वसत्याभ्याम् सर्वसत्येभ्यः
षष्ठीसर्वसत्यस्य सर्वसत्ययोः सर्वसत्यानाम्
सप्तमीसर्वसत्ये सर्वसत्ययोः सर्वसत्येषु

समास सर्वसत्य

अव्यय ॰सर्वसत्यम् ॰सर्वसत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria