Declension table of ?sarvasatya

Deva

MasculineSingularDualPlural
Nominativesarvasatyaḥ sarvasatyau sarvasatyāḥ
Vocativesarvasatya sarvasatyau sarvasatyāḥ
Accusativesarvasatyam sarvasatyau sarvasatyān
Instrumentalsarvasatyena sarvasatyābhyām sarvasatyaiḥ sarvasatyebhiḥ
Dativesarvasatyāya sarvasatyābhyām sarvasatyebhyaḥ
Ablativesarvasatyāt sarvasatyābhyām sarvasatyebhyaḥ
Genitivesarvasatyasya sarvasatyayoḥ sarvasatyānām
Locativesarvasatye sarvasatyayoḥ sarvasatyeṣu

Compound sarvasatya -

Adverb -sarvasatyam -sarvasatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria