Declension table of ?sarvasasyabhū

Deva

FeminineSingularDualPlural
Nominativesarvasasyabhūḥ sarvasasyabhuvau sarvasasyabhuvaḥ
Vocativesarvasasyabhūḥ sarvasasyabhu sarvasasyabhuvau sarvasasyabhuvaḥ
Accusativesarvasasyabhuvam sarvasasyabhuvau sarvasasyabhuvaḥ
Instrumentalsarvasasyabhuvā sarvasasyabhūbhyām sarvasasyabhūbhiḥ
Dativesarvasasyabhuvai sarvasasyabhuve sarvasasyabhūbhyām sarvasasyabhūbhyaḥ
Ablativesarvasasyabhuvāḥ sarvasasyabhuvaḥ sarvasasyabhūbhyām sarvasasyabhūbhyaḥ
Genitivesarvasasyabhuvāḥ sarvasasyabhuvaḥ sarvasasyabhuvoḥ sarvasasyabhūnām sarvasasyabhuvām
Locativesarvasasyabhuvi sarvasasyabhuvām sarvasasyabhuvoḥ sarvasasyabhūṣu

Compound sarvasasyabhū -

Adverb -sarvasasyabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria