सुबन्तावली ?सर्वसर

Roma

पुमान्एकद्विबहु
प्रथमासर्वसरः सर्वसरौ सर्वसराः
सम्बोधनम्सर्वसर सर्वसरौ सर्वसराः
द्वितीयासर्वसरम् सर्वसरौ सर्वसरान्
तृतीयासर्वसरेण सर्वसराभ्याम् सर्वसरैः सर्वसरेभिः
चतुर्थीसर्वसराय सर्वसराभ्याम् सर्वसरेभ्यः
पञ्चमीसर्वसरात् सर्वसराभ्याम् सर्वसरेभ्यः
षष्ठीसर्वसरस्य सर्वसरयोः सर्वसराणाम्
सप्तमीसर्वसरे सर्वसरयोः सर्वसरेषु

समास सर्वसर

अव्यय ॰सर्वसरम् ॰सर्वसरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria