Declension table of ?sarvasampradāyābhedasiddhānta

Deva

MasculineSingularDualPlural
Nominativesarvasampradāyābhedasiddhāntaḥ sarvasampradāyābhedasiddhāntau sarvasampradāyābhedasiddhāntāḥ
Vocativesarvasampradāyābhedasiddhānta sarvasampradāyābhedasiddhāntau sarvasampradāyābhedasiddhāntāḥ
Accusativesarvasampradāyābhedasiddhāntam sarvasampradāyābhedasiddhāntau sarvasampradāyābhedasiddhāntān
Instrumentalsarvasampradāyābhedasiddhāntena sarvasampradāyābhedasiddhāntābhyām sarvasampradāyābhedasiddhāntaiḥ sarvasampradāyābhedasiddhāntebhiḥ
Dativesarvasampradāyābhedasiddhāntāya sarvasampradāyābhedasiddhāntābhyām sarvasampradāyābhedasiddhāntebhyaḥ
Ablativesarvasampradāyābhedasiddhāntāt sarvasampradāyābhedasiddhāntābhyām sarvasampradāyābhedasiddhāntebhyaḥ
Genitivesarvasampradāyābhedasiddhāntasya sarvasampradāyābhedasiddhāntayoḥ sarvasampradāyābhedasiddhāntānām
Locativesarvasampradāyābhedasiddhānte sarvasampradāyābhedasiddhāntayoḥ sarvasampradāyābhedasiddhānteṣu

Compound sarvasampradāyābhedasiddhānta -

Adverb -sarvasampradāyābhedasiddhāntam -sarvasampradāyābhedasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria