Declension table of ?sarvasammataśikṣā

Deva

FeminineSingularDualPlural
Nominativesarvasammataśikṣā sarvasammataśikṣe sarvasammataśikṣāḥ
Vocativesarvasammataśikṣe sarvasammataśikṣe sarvasammataśikṣāḥ
Accusativesarvasammataśikṣām sarvasammataśikṣe sarvasammataśikṣāḥ
Instrumentalsarvasammataśikṣayā sarvasammataśikṣābhyām sarvasammataśikṣābhiḥ
Dativesarvasammataśikṣāyai sarvasammataśikṣābhyām sarvasammataśikṣābhyaḥ
Ablativesarvasammataśikṣāyāḥ sarvasammataśikṣābhyām sarvasammataśikṣābhyaḥ
Genitivesarvasammataśikṣāyāḥ sarvasammataśikṣayoḥ sarvasammataśikṣāṇām
Locativesarvasammataśikṣāyām sarvasammataśikṣayoḥ sarvasammataśikṣāsu

Adverb -sarvasammataśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria